Declension table of garvita

Deva

MasculineSingularDualPlural
Nominativegarvitaḥ garvitau garvitāḥ
Vocativegarvita garvitau garvitāḥ
Accusativegarvitam garvitau garvitān
Instrumentalgarvitena garvitābhyām garvitaiḥ garvitebhiḥ
Dativegarvitāya garvitābhyām garvitebhyaḥ
Ablativegarvitāt garvitābhyām garvitebhyaḥ
Genitivegarvitasya garvitayoḥ garvitānām
Locativegarvite garvitayoḥ garviteṣu

Compound garvita -

Adverb -garvitam -garvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria