Declension table of garuḍapurāṇa

Deva

NeuterSingularDualPlural
Nominativegaruḍapurāṇam garuḍapurāṇe garuḍapurāṇāni
Vocativegaruḍapurāṇa garuḍapurāṇe garuḍapurāṇāni
Accusativegaruḍapurāṇam garuḍapurāṇe garuḍapurāṇāni
Instrumentalgaruḍapurāṇena garuḍapurāṇābhyām garuḍapurāṇaiḥ
Dativegaruḍapurāṇāya garuḍapurāṇābhyām garuḍapurāṇebhyaḥ
Ablativegaruḍapurāṇāt garuḍapurāṇābhyām garuḍapurāṇebhyaḥ
Genitivegaruḍapurāṇasya garuḍapurāṇayoḥ garuḍapurāṇānām
Locativegaruḍapurāṇe garuḍapurāṇayoḥ garuḍapurāṇeṣu

Compound garuḍapurāṇa -

Adverb -garuḍapurāṇam -garuḍapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria