Declension table of garuḍadhvaja

Deva

NeuterSingularDualPlural
Nominativegaruḍadhvajam garuḍadhvaje garuḍadhvajāni
Vocativegaruḍadhvaja garuḍadhvaje garuḍadhvajāni
Accusativegaruḍadhvajam garuḍadhvaje garuḍadhvajāni
Instrumentalgaruḍadhvajena garuḍadhvajābhyām garuḍadhvajaiḥ
Dativegaruḍadhvajāya garuḍadhvajābhyām garuḍadhvajebhyaḥ
Ablativegaruḍadhvajāt garuḍadhvajābhyām garuḍadhvajebhyaḥ
Genitivegaruḍadhvajasya garuḍadhvajayoḥ garuḍadhvajānām
Locativegaruḍadhvaje garuḍadhvajayoḥ garuḍadhvajeṣu

Compound garuḍadhvaja -

Adverb -garuḍadhvajam -garuḍadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria