Declension table of ?gargatara

Deva

MasculineSingularDualPlural
Nominativegargataraḥ gargatarau gargatarāḥ
Vocativegargatara gargatarau gargatarāḥ
Accusativegargataram gargatarau gargatarān
Instrumentalgargatareṇa gargatarābhyām gargataraiḥ
Dativegargatarāya gargatarābhyām gargatarebhyaḥ
Ablativegargatarāt gargatarābhyām gargatarebhyaḥ
Genitivegargatarasya gargatarayoḥ gargatarāṇām
Locativegargatare gargatarayoḥ gargatareṣu

Compound gargatara -

Adverb -gargataram -gargatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria