सुबन्तावली ?गर्गतर

Roma

पुमान्एकद्विबहु
प्रथमागर्गतरः गर्गतरौ गर्गतराः
सम्बोधनम्गर्गतर गर्गतरौ गर्गतराः
द्वितीयागर्गतरम् गर्गतरौ गर्गतरान्
तृतीयागर्गतरेण गर्गतराभ्याम् गर्गतरैः गर्गतरेभिः
चतुर्थीगर्गतराय गर्गतराभ्याम् गर्गतरेभ्यः
पञ्चमीगर्गतरात् गर्गतराभ्याम् गर्गतरेभ्यः
षष्ठीगर्गतरस्य गर्गतरयोः गर्गतराणाम्
सप्तमीगर्गतरे गर्गतरयोः गर्गतरेषु

समास गर्गतर

अव्यय ॰गर्गतरम् ॰गर्गतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria