Declension table of garbhasrāva

Deva

MasculineSingularDualPlural
Nominativegarbhasrāvaḥ garbhasrāvau garbhasrāvāḥ
Vocativegarbhasrāva garbhasrāvau garbhasrāvāḥ
Accusativegarbhasrāvam garbhasrāvau garbhasrāvān
Instrumentalgarbhasrāveṇa garbhasrāvābhyām garbhasrāvaiḥ garbhasrāvebhiḥ
Dativegarbhasrāvāya garbhasrāvābhyām garbhasrāvebhyaḥ
Ablativegarbhasrāvāt garbhasrāvābhyām garbhasrāvebhyaḥ
Genitivegarbhasrāvasya garbhasrāvayoḥ garbhasrāvāṇām
Locativegarbhasrāve garbhasrāvayoḥ garbhasrāveṣu

Compound garbhasrāva -

Adverb -garbhasrāvam -garbhasrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria