Declension table of ?garbhahantṛ

Deva

MasculineSingularDualPlural
Nominativegarbhahantā garbhahantārau garbhahantāraḥ
Vocativegarbhahantaḥ garbhahantārau garbhahantāraḥ
Accusativegarbhahantāram garbhahantārau garbhahantṝn
Instrumentalgarbhahantrā garbhahantṛbhyām garbhahantṛbhiḥ
Dativegarbhahantre garbhahantṛbhyām garbhahantṛbhyaḥ
Ablativegarbhahantuḥ garbhahantṛbhyām garbhahantṛbhyaḥ
Genitivegarbhahantuḥ garbhahantroḥ garbhahantṝṇām
Locativegarbhahantari garbhahantroḥ garbhahantṛṣu

Compound garbhahantṛ -

Adverb -garbhahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria