सुबन्तावली ?गर्भहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमागर्भहन्ता गर्भहन्तारौ गर्भहन्तारः
सम्बोधनम्गर्भहन्तः गर्भहन्तारौ गर्भहन्तारः
द्वितीयागर्भहन्तारम् गर्भहन्तारौ गर्भहन्तॄन्
तृतीयागर्भहन्त्रा गर्भहन्तृभ्याम् गर्भहन्तृभिः
चतुर्थीगर्भहन्त्रे गर्भहन्तृभ्याम् गर्भहन्तृभ्यः
पञ्चमीगर्भहन्तुः गर्भहन्तृभ्याम् गर्भहन्तृभ्यः
षष्ठीगर्भहन्तुः गर्भहन्त्रोः गर्भहन्तॄणाम्
सप्तमीगर्भहन्तरि गर्भहन्त्रोः गर्भहन्तृषु

समास गर्भहन्तृ

अव्यय ॰गर्भहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria