Declension table of garbhāśaya

Deva

MasculineSingularDualPlural
Nominativegarbhāśayaḥ garbhāśayau garbhāśayāḥ
Vocativegarbhāśaya garbhāśayau garbhāśayāḥ
Accusativegarbhāśayam garbhāśayau garbhāśayān
Instrumentalgarbhāśayena garbhāśayābhyām garbhāśayaiḥ garbhāśayebhiḥ
Dativegarbhāśayāya garbhāśayābhyām garbhāśayebhyaḥ
Ablativegarbhāśayāt garbhāśayābhyām garbhāśayebhyaḥ
Genitivegarbhāśayasya garbhāśayayoḥ garbhāśayānām
Locativegarbhāśaye garbhāśayayoḥ garbhāśayeṣu

Compound garbhāśaya -

Adverb -garbhāśayam -garbhāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria