Declension table of garbhādhāna

Deva

NeuterSingularDualPlural
Nominativegarbhādhānam garbhādhāne garbhādhānāni
Vocativegarbhādhāna garbhādhāne garbhādhānāni
Accusativegarbhādhānam garbhādhāne garbhādhānāni
Instrumentalgarbhādhānena garbhādhānābhyām garbhādhānaiḥ
Dativegarbhādhānāya garbhādhānābhyām garbhādhānebhyaḥ
Ablativegarbhādhānāt garbhādhānābhyām garbhādhānebhyaḥ
Genitivegarbhādhānasya garbhādhānayoḥ garbhādhānānām
Locativegarbhādhāne garbhādhānayoḥ garbhādhāneṣu

Compound garbhādhāna -

Adverb -garbhādhānam -garbhādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria