Declension table of ?gandharvapratyupasthitā

Deva

FeminineSingularDualPlural
Nominativegandharvapratyupasthitā gandharvapratyupasthite gandharvapratyupasthitāḥ
Vocativegandharvapratyupasthite gandharvapratyupasthite gandharvapratyupasthitāḥ
Accusativegandharvapratyupasthitām gandharvapratyupasthite gandharvapratyupasthitāḥ
Instrumentalgandharvapratyupasthitayā gandharvapratyupasthitābhyām gandharvapratyupasthitābhiḥ
Dativegandharvapratyupasthitāyai gandharvapratyupasthitābhyām gandharvapratyupasthitābhyaḥ
Ablativegandharvapratyupasthitāyāḥ gandharvapratyupasthitābhyām gandharvapratyupasthitābhyaḥ
Genitivegandharvapratyupasthitāyāḥ gandharvapratyupasthitayoḥ gandharvapratyupasthitānām
Locativegandharvapratyupasthitāyām gandharvapratyupasthitayoḥ gandharvapratyupasthitāsu

Adverb -gandharvapratyupasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria