सुबन्तावली ?गन्धर्वप्रत्युपस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमागन्धर्वप्रत्युपस्थिता गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थिताः
सम्बोधनम्गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थिताः
द्वितीयागन्धर्वप्रत्युपस्थिताम् गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थिताः
तृतीयागन्धर्वप्रत्युपस्थितया गन्धर्वप्रत्युपस्थिताभ्याम् गन्धर्वप्रत्युपस्थिताभिः
चतुर्थीगन्धर्वप्रत्युपस्थितायै गन्धर्वप्रत्युपस्थिताभ्याम् गन्धर्वप्रत्युपस्थिताभ्यः
पञ्चमीगन्धर्वप्रत्युपस्थितायाः गन्धर्वप्रत्युपस्थिताभ्याम् गन्धर्वप्रत्युपस्थिताभ्यः
षष्ठीगन्धर्वप्रत्युपस्थितायाः गन्धर्वप्रत्युपस्थितयोः गन्धर्वप्रत्युपस्थितानाम्
सप्तमीगन्धर्वप्रत्युपस्थितायाम् गन्धर्वप्रत्युपस्थितयोः गन्धर्वप्रत्युपस्थितासु

अव्यय ॰गन्धर्वप्रत्युपस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria