Declension table of ?gandharvapratyupasthita

Deva

NeuterSingularDualPlural
Nominativegandharvapratyupasthitam gandharvapratyupasthite gandharvapratyupasthitāni
Vocativegandharvapratyupasthita gandharvapratyupasthite gandharvapratyupasthitāni
Accusativegandharvapratyupasthitam gandharvapratyupasthite gandharvapratyupasthitāni
Instrumentalgandharvapratyupasthitena gandharvapratyupasthitābhyām gandharvapratyupasthitaiḥ
Dativegandharvapratyupasthitāya gandharvapratyupasthitābhyām gandharvapratyupasthitebhyaḥ
Ablativegandharvapratyupasthitāt gandharvapratyupasthitābhyām gandharvapratyupasthitebhyaḥ
Genitivegandharvapratyupasthitasya gandharvapratyupasthitayoḥ gandharvapratyupasthitānām
Locativegandharvapratyupasthite gandharvapratyupasthitayoḥ gandharvapratyupasthiteṣu

Compound gandharvapratyupasthita -

Adverb -gandharvapratyupasthitam -gandharvapratyupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria