सुबन्तावली ?गन्धर्वप्रत्युपस्थित

Roma

नपुंसकम्एकद्विबहु
प्रथमागन्धर्वप्रत्युपस्थितम् गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थितानि
सम्बोधनम्गन्धर्वप्रत्युपस्थित गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थितानि
द्वितीयागन्धर्वप्रत्युपस्थितम् गन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थितानि
तृतीयागन्धर्वप्रत्युपस्थितेन गन्धर्वप्रत्युपस्थिताभ्याम् गन्धर्वप्रत्युपस्थितैः
चतुर्थीगन्धर्वप्रत्युपस्थिताय गन्धर्वप्रत्युपस्थिताभ्याम् गन्धर्वप्रत्युपस्थितेभ्यः
पञ्चमीगन्धर्वप्रत्युपस्थितात् गन्धर्वप्रत्युपस्थिताभ्याम् गन्धर्वप्रत्युपस्थितेभ्यः
षष्ठीगन्धर्वप्रत्युपस्थितस्य गन्धर्वप्रत्युपस्थितयोः गन्धर्वप्रत्युपस्थितानाम्
सप्तमीगन्धर्वप्रत्युपस्थिते गन्धर्वप्रत्युपस्थितयोः गन्धर्वप्रत्युपस्थितेषु

समास गन्धर्वप्रत्युपस्थित

अव्यय ॰गन्धर्वप्रत्युपस्थितम् ॰गन्धर्वप्रत्युपस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria