Declension table of ?gandhamādanavarṣa

Deva

MasculineSingularDualPlural
Nominativegandhamādanavarṣaḥ gandhamādanavarṣau gandhamādanavarṣāḥ
Vocativegandhamādanavarṣa gandhamādanavarṣau gandhamādanavarṣāḥ
Accusativegandhamādanavarṣam gandhamādanavarṣau gandhamādanavarṣān
Instrumentalgandhamādanavarṣeṇa gandhamādanavarṣābhyām gandhamādanavarṣaiḥ gandhamādanavarṣebhiḥ
Dativegandhamādanavarṣāya gandhamādanavarṣābhyām gandhamādanavarṣebhyaḥ
Ablativegandhamādanavarṣāt gandhamādanavarṣābhyām gandhamādanavarṣebhyaḥ
Genitivegandhamādanavarṣasya gandhamādanavarṣayoḥ gandhamādanavarṣāṇām
Locativegandhamādanavarṣe gandhamādanavarṣayoḥ gandhamādanavarṣeṣu

Compound gandhamādanavarṣa -

Adverb -gandhamādanavarṣam -gandhamādanavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria