सुबन्तावली ?गन्धमादनवर्ष

Roma

पुमान्एकद्विबहु
प्रथमागन्धमादनवर्षः गन्धमादनवर्षौ गन्धमादनवर्षाः
सम्बोधनम्गन्धमादनवर्ष गन्धमादनवर्षौ गन्धमादनवर्षाः
द्वितीयागन्धमादनवर्षम् गन्धमादनवर्षौ गन्धमादनवर्षान्
तृतीयागन्धमादनवर्षेण गन्धमादनवर्षाभ्याम् गन्धमादनवर्षैः गन्धमादनवर्षेभिः
चतुर्थीगन्धमादनवर्षाय गन्धमादनवर्षाभ्याम् गन्धमादनवर्षेभ्यः
पञ्चमीगन्धमादनवर्षात् गन्धमादनवर्षाभ्याम् गन्धमादनवर्षेभ्यः
षष्ठीगन्धमादनवर्षस्य गन्धमादनवर्षयोः गन्धमादनवर्षाणाम्
सप्तमीगन्धमादनवर्षे गन्धमादनवर्षयोः गन्धमादनवर्षेषु

समास गन्धमादनवर्ष

अव्यय ॰गन्धमादनवर्षम् ॰गन्धमादनवर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria