Declension table of ?gandhālīgarbha

Deva

MasculineSingularDualPlural
Nominativegandhālīgarbhaḥ gandhālīgarbhau gandhālīgarbhāḥ
Vocativegandhālīgarbha gandhālīgarbhau gandhālīgarbhāḥ
Accusativegandhālīgarbham gandhālīgarbhau gandhālīgarbhān
Instrumentalgandhālīgarbheṇa gandhālīgarbhābhyām gandhālīgarbhaiḥ gandhālīgarbhebhiḥ
Dativegandhālīgarbhāya gandhālīgarbhābhyām gandhālīgarbhebhyaḥ
Ablativegandhālīgarbhāt gandhālīgarbhābhyām gandhālīgarbhebhyaḥ
Genitivegandhālīgarbhasya gandhālīgarbhayoḥ gandhālīgarbhāṇām
Locativegandhālīgarbhe gandhālīgarbhayoḥ gandhālīgarbheṣu

Compound gandhālīgarbha -

Adverb -gandhālīgarbham -gandhālīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria