सुबन्तावली ?गन्धालीगर्भ

Roma

पुमान्एकद्विबहु
प्रथमागन्धालीगर्भः गन्धालीगर्भौ गन्धालीगर्भाः
सम्बोधनम्गन्धालीगर्भ गन्धालीगर्भौ गन्धालीगर्भाः
द्वितीयागन्धालीगर्भम् गन्धालीगर्भौ गन्धालीगर्भान्
तृतीयागन्धालीगर्भेण गन्धालीगर्भाभ्याम् गन्धालीगर्भैः गन्धालीगर्भेभिः
चतुर्थीगन्धालीगर्भाय गन्धालीगर्भाभ्याम् गन्धालीगर्भेभ्यः
पञ्चमीगन्धालीगर्भात् गन्धालीगर्भाभ्याम् गन्धालीगर्भेभ्यः
षष्ठीगन्धालीगर्भस्य गन्धालीगर्भयोः गन्धालीगर्भाणाम्
सप्तमीगन्धालीगर्भे गन्धालीगर्भयोः गन्धालीगर्भेषु

समास गन्धालीगर्भ

अव्यय ॰गन्धालीगर्भम् ॰गन्धालीगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria