Declension table of gambhiṣṭha

Deva

NeuterSingularDualPlural
Nominativegambhiṣṭham gambhiṣṭhe gambhiṣṭhāni
Vocativegambhiṣṭha gambhiṣṭhe gambhiṣṭhāni
Accusativegambhiṣṭham gambhiṣṭhe gambhiṣṭhāni
Instrumentalgambhiṣṭhena gambhiṣṭhābhyām gambhiṣṭhaiḥ
Dativegambhiṣṭhāya gambhiṣṭhābhyām gambhiṣṭhebhyaḥ
Ablativegambhiṣṭhāt gambhiṣṭhābhyām gambhiṣṭhebhyaḥ
Genitivegambhiṣṭhasya gambhiṣṭhayoḥ gambhiṣṭhānām
Locativegambhiṣṭhe gambhiṣṭhayoḥ gambhiṣṭheṣu

Compound gambhiṣṭha -

Adverb -gambhiṣṭham -gambhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria