Declension table of gamanāgamana

Deva

NeuterSingularDualPlural
Nominativegamanāgamanam gamanāgamane gamanāgamanāni
Vocativegamanāgamana gamanāgamane gamanāgamanāni
Accusativegamanāgamanam gamanāgamane gamanāgamanāni
Instrumentalgamanāgamanena gamanāgamanābhyām gamanāgamanaiḥ
Dativegamanāgamanāya gamanāgamanābhyām gamanāgamanebhyaḥ
Ablativegamanāgamanāt gamanāgamanābhyām gamanāgamanebhyaḥ
Genitivegamanāgamanasya gamanāgamanayoḥ gamanāgamanānām
Locativegamanāgamane gamanāgamanayoḥ gamanāgamaneṣu

Compound gamanāgamana -

Adverb -gamanāgamanam -gamanāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria