Declension table of ?galitanakhadantā

Deva

FeminineSingularDualPlural
Nominativegalitanakhadantā galitanakhadante galitanakhadantāḥ
Vocativegalitanakhadante galitanakhadante galitanakhadantāḥ
Accusativegalitanakhadantām galitanakhadante galitanakhadantāḥ
Instrumentalgalitanakhadantayā galitanakhadantābhyām galitanakhadantābhiḥ
Dativegalitanakhadantāyai galitanakhadantābhyām galitanakhadantābhyaḥ
Ablativegalitanakhadantāyāḥ galitanakhadantābhyām galitanakhadantābhyaḥ
Genitivegalitanakhadantāyāḥ galitanakhadantayoḥ galitanakhadantānām
Locativegalitanakhadantāyām galitanakhadantayoḥ galitanakhadantāsu

Adverb -galitanakhadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria