सुबन्तावली ?गलितनखदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमागलितनखदन्ता गलितनखदन्ते गलितनखदन्ताः
सम्बोधनम्गलितनखदन्ते गलितनखदन्ते गलितनखदन्ताः
द्वितीयागलितनखदन्ताम् गलितनखदन्ते गलितनखदन्ताः
तृतीयागलितनखदन्तया गलितनखदन्ताभ्याम् गलितनखदन्ताभिः
चतुर्थीगलितनखदन्तायै गलितनखदन्ताभ्याम् गलितनखदन्ताभ्यः
पञ्चमीगलितनखदन्तायाः गलितनखदन्ताभ्याम् गलितनखदन्ताभ्यः
षष्ठीगलितनखदन्तायाः गलितनखदन्तयोः गलितनखदन्तानाम्
सप्तमीगलितनखदन्तायाम् गलितनखदन्तयोः गलितनखदन्तासु

अव्यय ॰गलितनखदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria