Declension table of ?gajavat

Deva

MasculineSingularDualPlural
Nominativegajavān gajavantau gajavantaḥ
Vocativegajavan gajavantau gajavantaḥ
Accusativegajavantam gajavantau gajavataḥ
Instrumentalgajavatā gajavadbhyām gajavadbhiḥ
Dativegajavate gajavadbhyām gajavadbhyaḥ
Ablativegajavataḥ gajavadbhyām gajavadbhyaḥ
Genitivegajavataḥ gajavatoḥ gajavatām
Locativegajavati gajavatoḥ gajavatsu

Compound gajavat -

Adverb -gajavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria