सुबन्तावली ?गजवत्

Roma

पुमान्एकद्विबहु
प्रथमागजवान् गजवन्तौ गजवन्तः
सम्बोधनम्गजवन् गजवन्तौ गजवन्तः
द्वितीयागजवन्तम् गजवन्तौ गजवतः
तृतीयागजवता गजवद्भ्याम् गजवद्भिः
चतुर्थीगजवते गजवद्भ्याम् गजवद्भ्यः
पञ्चमीगजवतः गजवद्भ्याम् गजवद्भ्यः
षष्ठीगजवतः गजवतोः गजवताम्
सप्तमीगजवति गजवतोः गजवत्सु

समास गजवत्

अव्यय ॰गजवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria