Declension table of ?gajavadana

Deva

MasculineSingularDualPlural
Nominativegajavadanaḥ gajavadanau gajavadanāḥ
Vocativegajavadana gajavadanau gajavadanāḥ
Accusativegajavadanam gajavadanau gajavadanān
Instrumentalgajavadanena gajavadanābhyām gajavadanaiḥ gajavadanebhiḥ
Dativegajavadanāya gajavadanābhyām gajavadanebhyaḥ
Ablativegajavadanāt gajavadanābhyām gajavadanebhyaḥ
Genitivegajavadanasya gajavadanayoḥ gajavadanānām
Locativegajavadane gajavadanayoḥ gajavadaneṣu

Compound gajavadana -

Adverb -gajavadanam -gajavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria