सुबन्तावली ?गजवदन

Roma

पुमान्एकद्विबहु
प्रथमागजवदनः गजवदनौ गजवदनाः
सम्बोधनम्गजवदन गजवदनौ गजवदनाः
द्वितीयागजवदनम् गजवदनौ गजवदनान्
तृतीयागजवदनेन गजवदनाभ्याम् गजवदनैः गजवदनेभिः
चतुर्थीगजवदनाय गजवदनाभ्याम् गजवदनेभ्यः
पञ्चमीगजवदनात् गजवदनाभ्याम् गजवदनेभ्यः
षष्ठीगजवदनस्य गजवदनयोः गजवदनानाम्
सप्तमीगजवदने गजवदनयोः गजवदनेषु

समास गजवदन

अव्यय ॰गजवदनम् ॰गजवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria