Declension table of ?gajapuṅgava

Deva

MasculineSingularDualPlural
Nominativegajapuṅgavaḥ gajapuṅgavau gajapuṅgavāḥ
Vocativegajapuṅgava gajapuṅgavau gajapuṅgavāḥ
Accusativegajapuṅgavam gajapuṅgavau gajapuṅgavān
Instrumentalgajapuṅgavena gajapuṅgavābhyām gajapuṅgavaiḥ gajapuṅgavebhiḥ
Dativegajapuṅgavāya gajapuṅgavābhyām gajapuṅgavebhyaḥ
Ablativegajapuṅgavāt gajapuṅgavābhyām gajapuṅgavebhyaḥ
Genitivegajapuṅgavasya gajapuṅgavayoḥ gajapuṅgavānām
Locativegajapuṅgave gajapuṅgavayoḥ gajapuṅgaveṣu

Compound gajapuṅgava -

Adverb -gajapuṅgavam -gajapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria