सुबन्तावली ?गजपुङ्गव

Roma

पुमान्एकद्विबहु
प्रथमागजपुङ्गवः गजपुङ्गवौ गजपुङ्गवाः
सम्बोधनम्गजपुङ्गव गजपुङ्गवौ गजपुङ्गवाः
द्वितीयागजपुङ्गवम् गजपुङ्गवौ गजपुङ्गवान्
तृतीयागजपुङ्गवेन गजपुङ्गवाभ्याम् गजपुङ्गवैः गजपुङ्गवेभिः
चतुर्थीगजपुङ्गवाय गजपुङ्गवाभ्याम् गजपुङ्गवेभ्यः
पञ्चमीगजपुङ्गवात् गजपुङ्गवाभ्याम् गजपुङ्गवेभ्यः
षष्ठीगजपुङ्गवस्य गजपुङ्गवयोः गजपुङ्गवानाम्
सप्तमीगजपुङ्गवे गजपुङ्गवयोः गजपुङ्गवेषु

समास गजपुङ्गव

अव्यय ॰गजपुङ्गवम् ॰गजपुङ्गवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria