Declension table of ?gajadvayasa

Deva

MasculineSingularDualPlural
Nominativegajadvayasaḥ gajadvayasau gajadvayasāḥ
Vocativegajadvayasa gajadvayasau gajadvayasāḥ
Accusativegajadvayasam gajadvayasau gajadvayasān
Instrumentalgajadvayasena gajadvayasābhyām gajadvayasaiḥ gajadvayasebhiḥ
Dativegajadvayasāya gajadvayasābhyām gajadvayasebhyaḥ
Ablativegajadvayasāt gajadvayasābhyām gajadvayasebhyaḥ
Genitivegajadvayasasya gajadvayasayoḥ gajadvayasānām
Locativegajadvayase gajadvayasayoḥ gajadvayaseṣu

Compound gajadvayasa -

Adverb -gajadvayasam -gajadvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria