सुबन्तावली ?गजद्वयस

Roma

पुमान्एकद्विबहु
प्रथमागजद्वयसः गजद्वयसौ गजद्वयसाः
सम्बोधनम्गजद्वयस गजद्वयसौ गजद्वयसाः
द्वितीयागजद्वयसम् गजद्वयसौ गजद्वयसान्
तृतीयागजद्वयसेन गजद्वयसाभ्याम् गजद्वयसैः गजद्वयसेभिः
चतुर्थीगजद्वयसाय गजद्वयसाभ्याम् गजद्वयसेभ्यः
पञ्चमीगजद्वयसात् गजद्वयसाभ्याम् गजद्वयसेभ्यः
षष्ठीगजद्वयसस्य गजद्वयसयोः गजद्वयसानाम्
सप्तमीगजद्वयसे गजद्वयसयोः गजद्वयसेषु

समास गजद्वयस

अव्यय ॰गजद्वयसम् ॰गजद्वयसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria