Declension table of ?gajāsuradveṣin

Deva

MasculineSingularDualPlural
Nominativegajāsuradveṣī gajāsuradveṣiṇau gajāsuradveṣiṇaḥ
Vocativegajāsuradveṣin gajāsuradveṣiṇau gajāsuradveṣiṇaḥ
Accusativegajāsuradveṣiṇam gajāsuradveṣiṇau gajāsuradveṣiṇaḥ
Instrumentalgajāsuradveṣiṇā gajāsuradveṣibhyām gajāsuradveṣibhiḥ
Dativegajāsuradveṣiṇe gajāsuradveṣibhyām gajāsuradveṣibhyaḥ
Ablativegajāsuradveṣiṇaḥ gajāsuradveṣibhyām gajāsuradveṣibhyaḥ
Genitivegajāsuradveṣiṇaḥ gajāsuradveṣiṇoḥ gajāsuradveṣiṇām
Locativegajāsuradveṣiṇi gajāsuradveṣiṇoḥ gajāsuradveṣiṣu

Compound gajāsuradveṣi -

Adverb -gajāsuradveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria