सुबन्तावली ?गजासुरद्वेषिन्

Roma

पुमान्एकद्विबहु
प्रथमागजासुरद्वेषी गजासुरद्वेषिणौ गजासुरद्वेषिणः
सम्बोधनम्गजासुरद्वेषिन् गजासुरद्वेषिणौ गजासुरद्वेषिणः
द्वितीयागजासुरद्वेषिणम् गजासुरद्वेषिणौ गजासुरद्वेषिणः
तृतीयागजासुरद्वेषिणा गजासुरद्वेषिभ्याम् गजासुरद्वेषिभिः
चतुर्थीगजासुरद्वेषिणे गजासुरद्वेषिभ्याम् गजासुरद्वेषिभ्यः
पञ्चमीगजासुरद्वेषिणः गजासुरद्वेषिभ्याम् गजासुरद्वेषिभ्यः
षष्ठीगजासुरद्वेषिणः गजासुरद्वेषिणोः गजासुरद्वेषिणाम्
सप्तमीगजासुरद्वेषिणि गजासुरद्वेषिणोः गजासुरद्वेषिषु

समास गजासुरद्वेषि

अव्यय ॰गजासुरद्वेषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria