Declension table of ?gaganaromanthāyita

Deva

NeuterSingularDualPlural
Nominativegaganaromanthāyitam gaganaromanthāyite gaganaromanthāyitāni
Vocativegaganaromanthāyita gaganaromanthāyite gaganaromanthāyitāni
Accusativegaganaromanthāyitam gaganaromanthāyite gaganaromanthāyitāni
Instrumentalgaganaromanthāyitena gaganaromanthāyitābhyām gaganaromanthāyitaiḥ
Dativegaganaromanthāyitāya gaganaromanthāyitābhyām gaganaromanthāyitebhyaḥ
Ablativegaganaromanthāyitāt gaganaromanthāyitābhyām gaganaromanthāyitebhyaḥ
Genitivegaganaromanthāyitasya gaganaromanthāyitayoḥ gaganaromanthāyitānām
Locativegaganaromanthāyite gaganaromanthāyitayoḥ gaganaromanthāyiteṣu

Compound gaganaromanthāyita -

Adverb -gaganaromanthāyitam -gaganaromanthāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria