सुबन्तावली ?गगनरोमन्थायित

Roma

नपुंसकम्एकद्विबहु
प्रथमागगनरोमन्थायितम् गगनरोमन्थायिते गगनरोमन्थायितानि
सम्बोधनम्गगनरोमन्थायित गगनरोमन्थायिते गगनरोमन्थायितानि
द्वितीयागगनरोमन्थायितम् गगनरोमन्थायिते गगनरोमन्थायितानि
तृतीयागगनरोमन्थायितेन गगनरोमन्थायिताभ्याम् गगनरोमन्थायितैः
चतुर्थीगगनरोमन्थायिताय गगनरोमन्थायिताभ्याम् गगनरोमन्थायितेभ्यः
पञ्चमीगगनरोमन्थायितात् गगनरोमन्थायिताभ्याम् गगनरोमन्थायितेभ्यः
षष्ठीगगनरोमन्थायितस्य गगनरोमन्थायितयोः गगनरोमन्थायितानाम्
सप्तमीगगनरोमन्थायिते गगनरोमन्थायितयोः गगनरोमन्थायितेषु

समास गगनरोमन्थायित

अव्यय ॰गगनरोमन्थायितम् ॰गगनरोमन्थायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria