Declension table of ?gaganādhvaga

Deva

MasculineSingularDualPlural
Nominativegaganādhvagaḥ gaganādhvagau gaganādhvagāḥ
Vocativegaganādhvaga gaganādhvagau gaganādhvagāḥ
Accusativegaganādhvagam gaganādhvagau gaganādhvagān
Instrumentalgaganādhvagena gaganādhvagābhyām gaganādhvagaiḥ gaganādhvagebhiḥ
Dativegaganādhvagāya gaganādhvagābhyām gaganādhvagebhyaḥ
Ablativegaganādhvagāt gaganādhvagābhyām gaganādhvagebhyaḥ
Genitivegaganādhvagasya gaganādhvagayoḥ gaganādhvagānām
Locativegaganādhvage gaganādhvagayoḥ gaganādhvageṣu

Compound gaganādhvaga -

Adverb -gaganādhvagam -gaganādhvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria