सुबन्तावली ?गगनाध्वग

Roma

पुमान्एकद्विबहु
प्रथमागगनाध्वगः गगनाध्वगौ गगनाध्वगाः
सम्बोधनम्गगनाध्वग गगनाध्वगौ गगनाध्वगाः
द्वितीयागगनाध्वगम् गगनाध्वगौ गगनाध्वगान्
तृतीयागगनाध्वगेन गगनाध्वगाभ्याम् गगनाध्वगैः गगनाध्वगेभिः
चतुर्थीगगनाध्वगाय गगनाध्वगाभ्याम् गगनाध्वगेभ्यः
पञ्चमीगगनाध्वगात् गगनाध्वगाभ्याम् गगनाध्वगेभ्यः
षष्ठीगगनाध्वगस्य गगनाध्वगयोः गगनाध्वगानाम्
सप्तमीगगनाध्वगे गगनाध्वगयोः गगनाध्वगेषु

समास गगनाध्वग

अव्यय ॰गगनाध्वगम् ॰गगनाध्वगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria