Declension table of ?gaṅgādvāramāhātmya

Deva

NeuterSingularDualPlural
Nominativegaṅgādvāramāhātmyam gaṅgādvāramāhātmye gaṅgādvāramāhātmyāni
Vocativegaṅgādvāramāhātmya gaṅgādvāramāhātmye gaṅgādvāramāhātmyāni
Accusativegaṅgādvāramāhātmyam gaṅgādvāramāhātmye gaṅgādvāramāhātmyāni
Instrumentalgaṅgādvāramāhātmyena gaṅgādvāramāhātmyābhyām gaṅgādvāramāhātmyaiḥ
Dativegaṅgādvāramāhātmyāya gaṅgādvāramāhātmyābhyām gaṅgādvāramāhātmyebhyaḥ
Ablativegaṅgādvāramāhātmyāt gaṅgādvāramāhātmyābhyām gaṅgādvāramāhātmyebhyaḥ
Genitivegaṅgādvāramāhātmyasya gaṅgādvāramāhātmyayoḥ gaṅgādvāramāhātmyānām
Locativegaṅgādvāramāhātmye gaṅgādvāramāhātmyayoḥ gaṅgādvāramāhātmyeṣu

Compound gaṅgādvāramāhātmya -

Adverb -gaṅgādvāramāhātmyam -gaṅgādvāramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria