सुबन्तावली ?गङ्गाद्वारमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमागङ्गाद्वारमाहात्म्यम् गङ्गाद्वारमाहात्म्ये गङ्गाद्वारमाहात्म्यानि
सम्बोधनम्गङ्गाद्वारमाहात्म्य गङ्गाद्वारमाहात्म्ये गङ्गाद्वारमाहात्म्यानि
द्वितीयागङ्गाद्वारमाहात्म्यम् गङ्गाद्वारमाहात्म्ये गङ्गाद्वारमाहात्म्यानि
तृतीयागङ्गाद्वारमाहात्म्येन गङ्गाद्वारमाहात्म्याभ्याम् गङ्गाद्वारमाहात्म्यैः
चतुर्थीगङ्गाद्वारमाहात्म्याय गङ्गाद्वारमाहात्म्याभ्याम् गङ्गाद्वारमाहात्म्येभ्यः
पञ्चमीगङ्गाद्वारमाहात्म्यात् गङ्गाद्वारमाहात्म्याभ्याम् गङ्गाद्वारमाहात्म्येभ्यः
षष्ठीगङ्गाद्वारमाहात्म्यस्य गङ्गाद्वारमाहात्म्ययोः गङ्गाद्वारमाहात्म्यानाम्
सप्तमीगङ्गाद्वारमाहात्म्ये गङ्गाद्वारमाहात्म्ययोः गङ्गाद्वारमाहात्म्येषु

समास गङ्गाद्वारमाहात्म्य

अव्यय ॰गङ्गाद्वारमाहात्म्यम् ॰गङ्गाद्वारमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria