Declension table of ?gadgadaśabda

Deva

MasculineSingularDualPlural
Nominativegadgadaśabdaḥ gadgadaśabdau gadgadaśabdāḥ
Vocativegadgadaśabda gadgadaśabdau gadgadaśabdāḥ
Accusativegadgadaśabdam gadgadaśabdau gadgadaśabdān
Instrumentalgadgadaśabdena gadgadaśabdābhyām gadgadaśabdaiḥ gadgadaśabdebhiḥ
Dativegadgadaśabdāya gadgadaśabdābhyām gadgadaśabdebhyaḥ
Ablativegadgadaśabdāt gadgadaśabdābhyām gadgadaśabdebhyaḥ
Genitivegadgadaśabdasya gadgadaśabdayoḥ gadgadaśabdānām
Locativegadgadaśabde gadgadaśabdayoḥ gadgadaśabdeṣu

Compound gadgadaśabda -

Adverb -gadgadaśabdam -gadgadaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria