सुबन्तावली ?गद्गदशब्द

Roma

पुमान्एकद्विबहु
प्रथमागद्गदशब्दः गद्गदशब्दौ गद्गदशब्दाः
सम्बोधनम्गद्गदशब्द गद्गदशब्दौ गद्गदशब्दाः
द्वितीयागद्गदशब्दम् गद्गदशब्दौ गद्गदशब्दान्
तृतीयागद्गदशब्देन गद्गदशब्दाभ्याम् गद्गदशब्दैः गद्गदशब्देभिः
चतुर्थीगद्गदशब्दाय गद्गदशब्दाभ्याम् गद्गदशब्देभ्यः
पञ्चमीगद्गदशब्दात् गद्गदशब्दाभ्याम् गद्गदशब्देभ्यः
षष्ठीगद्गदशब्दस्य गद्गदशब्दयोः गद्गदशब्दानाम्
सप्तमीगद्गदशब्दे गद्गदशब्दयोः गद्गदशब्देषु

समास गद्गदशब्द

अव्यय ॰गद्गदशब्दम् ॰गद्गदशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria