Declension table of ?gadgadavākya

Deva

MasculineSingularDualPlural
Nominativegadgadavākyaḥ gadgadavākyau gadgadavākyāḥ
Vocativegadgadavākya gadgadavākyau gadgadavākyāḥ
Accusativegadgadavākyam gadgadavākyau gadgadavākyān
Instrumentalgadgadavākyena gadgadavākyābhyām gadgadavākyaiḥ gadgadavākyebhiḥ
Dativegadgadavākyāya gadgadavākyābhyām gadgadavākyebhyaḥ
Ablativegadgadavākyāt gadgadavākyābhyām gadgadavākyebhyaḥ
Genitivegadgadavākyasya gadgadavākyayoḥ gadgadavākyānām
Locativegadgadavākye gadgadavākyayoḥ gadgadavākyeṣu

Compound gadgadavākya -

Adverb -gadgadavākyam -gadgadavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria