सुबन्तावली ?गद्गदवाक्य

Roma

पुमान्एकद्विबहु
प्रथमागद्गदवाक्यः गद्गदवाक्यौ गद्गदवाक्याः
सम्बोधनम्गद्गदवाक्य गद्गदवाक्यौ गद्गदवाक्याः
द्वितीयागद्गदवाक्यम् गद्गदवाक्यौ गद्गदवाक्यान्
तृतीयागद्गदवाक्येन गद्गदवाक्याभ्याम् गद्गदवाक्यैः गद्गदवाक्येभिः
चतुर्थीगद्गदवाक्याय गद्गदवाक्याभ्याम् गद्गदवाक्येभ्यः
पञ्चमीगद्गदवाक्यात् गद्गदवाक्याभ्याम् गद्गदवाक्येभ्यः
षष्ठीगद्गदवाक्यस्य गद्गदवाक्ययोः गद्गदवाक्यानाम्
सप्तमीगद्गदवाक्ये गद्गदवाक्ययोः गद्गदवाक्येषु

समास गद्गदवाक्य

अव्यय ॰गद्गदवाक्यम् ॰गद्गदवाक्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria