Declension table of ?gadgadatā

Deva

FeminineSingularDualPlural
Nominativegadgadatā gadgadate gadgadatāḥ
Vocativegadgadate gadgadate gadgadatāḥ
Accusativegadgadatām gadgadate gadgadatāḥ
Instrumentalgadgadatayā gadgadatābhyām gadgadatābhiḥ
Dativegadgadatāyai gadgadatābhyām gadgadatābhyaḥ
Ablativegadgadatāyāḥ gadgadatābhyām gadgadatābhyaḥ
Genitivegadgadatāyāḥ gadgadatayoḥ gadgadatānām
Locativegadgadatāyām gadgadatayoḥ gadgadatāsu

Adverb -gadgadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria