सुबन्तावली ?गद्गदता

Roma

स्त्रीएकद्विबहु
प्रथमागद्गदता गद्गदते गद्गदताः
सम्बोधनम्गद्गदते गद्गदते गद्गदताः
द्वितीयागद्गदताम् गद्गदते गद्गदताः
तृतीयागद्गदतया गद्गदताभ्याम् गद्गदताभिः
चतुर्थीगद्गदतायै गद्गदताभ्याम् गद्गदताभ्यः
पञ्चमीगद्गदतायाः गद्गदताभ्याम् गद्गदताभ्यः
षष्ठीगद्गदतायाः गद्गदतयोः गद्गदतानाम्
सप्तमीगद्गदतायाम् गद्गदतयोः गद्गदतासु

अव्यय ॰गद्गदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria