Declension table of ?gadgadabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativegadgadabhāṣiṇī gadgadabhāṣiṇyau gadgadabhāṣiṇyaḥ
Vocativegadgadabhāṣiṇi gadgadabhāṣiṇyau gadgadabhāṣiṇyaḥ
Accusativegadgadabhāṣiṇīm gadgadabhāṣiṇyau gadgadabhāṣiṇīḥ
Instrumentalgadgadabhāṣiṇyā gadgadabhāṣiṇībhyām gadgadabhāṣiṇībhiḥ
Dativegadgadabhāṣiṇyai gadgadabhāṣiṇībhyām gadgadabhāṣiṇībhyaḥ
Ablativegadgadabhāṣiṇyāḥ gadgadabhāṣiṇībhyām gadgadabhāṣiṇībhyaḥ
Genitivegadgadabhāṣiṇyāḥ gadgadabhāṣiṇyoḥ gadgadabhāṣiṇīnām
Locativegadgadabhāṣiṇyām gadgadabhāṣiṇyoḥ gadgadabhāṣiṇīṣu

Compound gadgadabhāṣiṇi - gadgadabhāṣiṇī -

Adverb -gadgadabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria