सुबन्तावली ?गद्गदभाषिणी

Roma

स्त्रीएकद्विबहु
प्रथमागद्गदभाषिणी गद्गदभाषिण्यौ गद्गदभाषिण्यः
सम्बोधनम्गद्गदभाषिणि गद्गदभाषिण्यौ गद्गदभाषिण्यः
द्वितीयागद्गदभाषिणीम् गद्गदभाषिण्यौ गद्गदभाषिणीः
तृतीयागद्गदभाषिण्या गद्गदभाषिणीभ्याम् गद्गदभाषिणीभिः
चतुर्थीगद्गदभाषिण्यै गद्गदभाषिणीभ्याम् गद्गदभाषिणीभ्यः
पञ्चमीगद्गदभाषिण्याः गद्गदभाषिणीभ्याम् गद्गदभाषिणीभ्यः
षष्ठीगद्गदभाषिण्याः गद्गदभाषिण्योः गद्गदभाषिणीनाम्
सप्तमीगद्गदभाषिण्याम् गद्गदभाषिण्योः गद्गदभाषिणीषु

समास गद्गदभाषिणि गद्गदभाषिणी

अव्यय ॰गद्गदभाषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria