Declension table of ?gacchatā

Deva

FeminineSingularDualPlural
Nominativegacchatā gacchate gacchatāḥ
Vocativegacchate gacchate gacchatāḥ
Accusativegacchatām gacchate gacchatāḥ
Instrumentalgacchatayā gacchatābhyām gacchatābhiḥ
Dativegacchatāyai gacchatābhyām gacchatābhyaḥ
Ablativegacchatāyāḥ gacchatābhyām gacchatābhyaḥ
Genitivegacchatāyāḥ gacchatayoḥ gacchatānām
Locativegacchatāyām gacchatayoḥ gacchatāsu

Adverb -gacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria