सुबन्तावली ?गच्छता

Roma

स्त्रीएकद्विबहु
प्रथमागच्छता गच्छते गच्छताः
सम्बोधनम्गच्छते गच्छते गच्छताः
द्वितीयागच्छताम् गच्छते गच्छताः
तृतीयागच्छतया गच्छताभ्याम् गच्छताभिः
चतुर्थीगच्छतायै गच्छताभ्याम् गच्छताभ्यः
पञ्चमीगच्छतायाः गच्छताभ्याम् गच्छताभ्यः
षष्ठीगच्छतायाः गच्छतयोः गच्छतानाम्
सप्तमीगच्छतायाम् गच्छतयोः गच्छतासु

अव्यय ॰गच्छतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria