Declension table of ?gāyatrīmantra

Deva

MasculineSingularDualPlural
Nominativegāyatrīmantraḥ gāyatrīmantrau gāyatrīmantrāḥ
Vocativegāyatrīmantra gāyatrīmantrau gāyatrīmantrāḥ
Accusativegāyatrīmantram gāyatrīmantrau gāyatrīmantrān
Instrumentalgāyatrīmantreṇa gāyatrīmantrābhyām gāyatrīmantraiḥ gāyatrīmantrebhiḥ
Dativegāyatrīmantrāya gāyatrīmantrābhyām gāyatrīmantrebhyaḥ
Ablativegāyatrīmantrāt gāyatrīmantrābhyām gāyatrīmantrebhyaḥ
Genitivegāyatrīmantrasya gāyatrīmantrayoḥ gāyatrīmantrāṇām
Locativegāyatrīmantre gāyatrīmantrayoḥ gāyatrīmantreṣu

Compound gāyatrīmantra -

Adverb -gāyatrīmantram -gāyatrīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria