सुबन्तावली ?गायत्रीमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमागायत्रीमन्त्रः गायत्रीमन्त्रौ गायत्रीमन्त्राः
सम्बोधनम्गायत्रीमन्त्र गायत्रीमन्त्रौ गायत्रीमन्त्राः
द्वितीयागायत्रीमन्त्रम् गायत्रीमन्त्रौ गायत्रीमन्त्रान्
तृतीयागायत्रीमन्त्रेण गायत्रीमन्त्राभ्याम् गायत्रीमन्त्रैः गायत्रीमन्त्रेभिः
चतुर्थीगायत्रीमन्त्राय गायत्रीमन्त्राभ्याम् गायत्रीमन्त्रेभ्यः
पञ्चमीगायत्रीमन्त्रात् गायत्रीमन्त्राभ्याम् गायत्रीमन्त्रेभ्यः
षष्ठीगायत्रीमन्त्रस्य गायत्रीमन्त्रयोः गायत्रीमन्त्राणाम्
सप्तमीगायत्रीमन्त्रे गायत्रीमन्त्रयोः गायत्रीमन्त्रेषु

समास गायत्रीमन्त्र

अव्यय ॰गायत्रीमन्त्रम् ॰गायत्रीमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria